Lyrics & Translations
for Kīrtan & Bhajans Live Stream Concert on Dec 21, 2021
Back to Replay Video
1. gajānana he gajānana gajānana he gaja-vadana
pārvati--nandana gajānana
garvita--manahara gajānana
kārunyā--laya gajānana
karuṇā--purusha gajānana
gajānana he gajānana gajānana he gaja-vadana
O elephant faced one… O son of Parvati, destroyer of arrogance, abode of compassion, supreme person…destroyer of obstacles, served by the virtuous, pure dark consciousness, eternally sorrowless, giver of good results.
2. jai ambe jagadambe
mātā bhavāni jai ambe
dukha vināśini durgā jai jai
kāla vināśini kālī jai jai
umā ramā brahmāni jai jai
rādhā rukmiṇi sītā jai jai
O Mother, Mother of the Universe, Mother Bhavani, Destroyer of sorrow, Durga, Destroyer of Death and Time, Kali… Parvati, Lakshmi, Saraswati, Radha, Rukmini, Sita ki jai!!
3. De Darsan ma devi ma - lead by Vinayak Bringi, Sheela's brother
De Darsan ma devi ma Ambe ma Bhavani Ma
Ristenate bandhana jhute
Sacca he bas pyar tera ma
Sthan man dhana ye bhu jhute ma
Sacca he bas sath tera
Jai Jai ma…Jai jai ma …Jai jai ma X2
De Darsan ma devi ma ambe ma bhavani ma X2
Bhavasagar se ham ko bacalo
Is jivan ko dhanya banalo
Godh me tere ham ko basalo ma
Param prem ma ham me jagado
give me your darśan, Divine Mother! Praises and praises to You.
chorus: cidānandarūpaḥ śivo’ham śivo’ham
manobuddhyahaṅkāra cittāni nāhaṃ
na ca śrotrajihve na ca ghrāṇanetre
na ca vyoma bhūmir na tejo na vāyuḥ
cidānandarūpaḥ śivo’ham śivo’ham
na ca prāṇasañjño na vai pañca vāyur
na vā saptadhātur na vā pañca kośaḥ
na vāk pāṇi pādam na copastha pāyū
cidānandarūpaḥ śivo’ham śivo’ham
na me dveṣa rāgau na me lobha mohau
mado naiva me naiva mātsaryabhāvaḥ
na dharmo na cārtho na kāmo na mokṣaḥ
cidānandarūpaḥ śivo’ham śivo’ham
na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ
na mantro na tīrthaṃ na vedā na yajñāḥ
ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā
cidānandarūpaḥ śivo’ham śivo’ham
na mṛtyur na śaṅkā na me jāti bhedaḥ
pitā naiva me naiva mātā ca janma
na bandhur na mitraṃ gurur naiva śiṣyaḥ
cidānandarūpaḥ śivo’ham śivo’ham
ahaṃ nirvikalpo nirākāra rūpo
vibhutvācca sarvatra sarvendriyāṇām
na cā saṅgataṃ naiva muktir na meyaḥ
cidānandarūpaḥ śivo’ham śivo’ham
I am not the mind, the intellect, the ego or the memory,
I am not the ears, the skin, the nose or the eyes,
I am not space, not earth, not fire, water or wind,
I am the form of consciousness and bliss,
I am the eternal Shiva...
I am not the breath, nor the five elements,
I am not matter, nor the 5 sheaths of consciousness
Nor am I the speech, the hands, or the feet,
I am the form of consciousness and bliss,
I am the eternal Shiva...
There is no like or dislike in me, no greed or delusion,
I know not pride or jealousy,
I have no duty, no desire for wealth, lust or liberation,
I am the form of consciousness and bliss,
I am the eternal Shiva...
No virtue or vice, no pleasure or pain,
I need no mantras, no pilgrimage, no scriptures or rituals,
I am not the experienced, nor the experience itself,
I am the form of consciousness and bliss,
I am the eternal Shiva...
I have no fear of death, no caste or creed,
I have no father, no mother, for I was never born,
I am not a relative, nor a friend, nor a teacher nor a student,
I am the form of consciousness and bliss,
I am the eternal Shiva...
I am devoid of duality, my form is formlessness,
I exist everywhere, pervading all senses,
I am neither attached, neither free nor captive,
I am the form of consciousness and bliss,
I am the eternal Shiva...
5. lalitā lalitā śrī lalitā lalitā lalitā oṃ lalitā
mātā bhavani śrī lalitā viśva vimohini śiva lalitā
veda vilāsini śrī lalitā viśva vimohini śiva lalitā
mātā bhavani śrī lalitā mukti pradāyini śiva lalitā
Lalitha - A form of the Goddess, literally “She who engages in cosmic play (leela)”. Mata Bhavani - Mother of the ocean of existence. Vishva Vimohini - enchantress of the universe. Shiva Lalitha - Lord Shiva’s Lalitha. Jagan Mata - mother of the world. Veda Vilasini - who delights in the Veda. Mukti Pradayini - giver of liberation.
6. radhe kṛṣṇa radhe kṛṣṇa kṛṣṇa kṛṣṇa radhe radhe
radhe śyāma radhe śyāma śyāma śyāma radhe radhe
Praises to rādha and kṛṣṇa, praises to rādha and śyāma, the Dark One.