Lyrics & Translations

for Kīrtan & Bhajans Live Stream Concert on Dec 21, 2021

Back to Replay Video

 

1. gajānana he gajānana gajānana he gaja-vadana

pārvati--nandana   gajānana

garvita--manahara   gajānana

kārunyā--laya   gajānana

karuṇā--purusha   gajānana

gajānana he gajānana gajānana he gaja-vadana

O elephant faced one… O son of Parvati, destroyer of arrogance, abode of compassion, supreme person…destroyer of obstacles, served by the virtuous, pure dark consciousness, eternally sorrowless, giver of good results.

 

2jai ambe jagadambe

mātā bhavāni jai ambe

dukha vināśini durgā jai jai

kāla vināśini kālī jai jai

umā ramā brahmāni jai jai

rādhā rukmiṇi sītā jai jai

O Mother, Mother of the Universe, Mother Bhavani, Destroyer of sorrow, Durga, Destroyer of Death and Time, Kali… Parvati, Lakshmi, Saraswati, Radha, Rukmini, Sita ki jai!!

 

3.  De Darsan ma devi ma - lead by Vinayak Bringi, Sheela's brother

De Darsan ma devi ma Ambe ma Bhavani Ma

Ristenate bandhana jhute

Sacca he bas pyar tera ma

Sthan man dhana ye bhu jhute ma

Sacca he bas sath tera

 

Jai Jai ma…Jai jai ma …Jai jai ma X2

De Darsan ma devi ma ambe ma bhavani ma X2

 

Bhavasagar se ham ko bacalo

Is jivan ko dhanya banalo

Godh me tere ham ko basalo ma

Param prem ma ham me jagado

give me your darśan, Divine Mother! Praises and praises to You.  

 

4. nirvāṇa ṣaṭkam

chorus: cidānandarūpaḥ śivo’ham śivo’ham

 

manobuddhyahaṅkāra cittāni nāhaṃ

na ca śrotrajihve na ca ghrāṇanetre

na ca vyoma bhūmir na tejo na vāyuḥ

cidānandarūpaḥ śivo’ham śivo’ham

 

na ca prāṇasañjño na vai pañca vāyur

na vā saptadhātur na vā pañca kośaḥ

na vāk pāṇi pādam na copastha pāyū

cidānandarūpaḥ śivo’ham śivo’ham

 

na me dveṣa rāgau na me lobha mohau

mado naiva me naiva mātsaryabhāvaḥ

na dharmo na cārtho na kāmo na mokṣaḥ 

cidānandarūpaḥ śivo’ham śivo’ham

 

na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ

na mantro na tīrthaṃ na vedā na yajñāḥ

ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā

cidānandarūpaḥ śivo’ham śivo’ham

 

na mṛtyur na śaṅkā na me jāti bhedaḥ

pitā naiva me naiva mātā ca janma

na bandhur na mitraṃ gurur naiva śiṣyaḥ

cidānandarūpaḥ śivo’ham śivo’ham

 

ahaṃ nirvikalpo nirākāra rūpo

vibhutvācca sarvatra sarvendriyāṇām

na cā saṅgataṃ naiva muktir na meyaḥ

cidānandarūpaḥ śivo’ham śivo’ham

 

I am not the mind, the intellect, the ego or the memory,
I am not the ears, the skin, the nose or the eyes,
I am not space, not earth, not fire, water or wind,
I am the form of consciousness and bliss,
I am the eternal Shiva...

I am not the breath, nor the five elements,
I am not matter, nor the 5 sheaths of consciousness
Nor am I the speech, the hands, or the feet,
I am the form of consciousness and bliss,
I am the eternal Shiva...

There is no like or dislike in me, no greed or delusion,
I know not pride or jealousy,
I have no duty, no desire for wealth, lust or liberation,
I am the form of consciousness and bliss,
I am the eternal Shiva...

No virtue or vice, no pleasure or pain,
I need no mantras, no pilgrimage, no scriptures or rituals,
I am not the experienced, nor the experience itself,
I am the form of consciousness and bliss,
I am the eternal Shiva...

I have no fear of death, no caste or creed,
I have no father, no mother, for I was never born,
I am not a relative, nor a friend, nor a teacher nor a student,
I am the form of consciousness and bliss,
I am the eternal Shiva...

I am devoid of duality, my form is formlessness,
I exist everywhere, pervading all senses,
I am neither attached, neither free nor captive,
I am the form of consciousness and bliss,
I am the eternal Shiva... 

 

5. lalitā lalitā śrī lalitā lalitā lalitā oṃ lalitā

mātā bhavani śrī lalitā viśva vimohini śiva lalitā

veda vilāsini śrī lalitā viśva vimohini śiva lalitā

mātā bhavani śrī lalitā mukti pradāyini śiva lalitā

Lalitha - A form of the Goddess, literally “She who engages in cosmic play (leela)”. Mata Bhavani - Mother of the ocean of existence. Vishva Vimohini - enchantress of the universe. Shiva Lalitha - Lord Shiva’s Lalitha. Jagan Mata - mother of the world. Veda Vilasini - who delights in the Veda. Mukti Pradayini - giver of liberation.

 

6. radhe kṛṣṇa radhe kṛṣṇa kṛṣṇa kṛṣṇa radhe radhe

radhe śyāma radhe śyāma  śyāma śyāma radhe radhe

Praises to rādha and kṛṣṇa, praises to rādha and śyāma, the Dark One.